B 245-14 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 245/14
Title: Mahābhārata
Dimensions: 28 x 12.5 cm x 87 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date: ŚS 1659
Acc No.: NAK 1/1013
Remarks: Śalyaparvan, Gadāparvan
Reel No. B 245-14 Inventory No. 31332
Title Mahābhārata
Remarks The text covered is part of the Śalyaparvan.
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios: 1–22 and 31–95; fol. 82r is blank, but the text is continuous.
Size 28.0 x 12.5 cm
Folios 87
Lines per Folio 9–10
Foliation figures in the upper left-hand margin under the abbreviation bhā. ga. and in the lower right-hand margin under the word rāma on the verso
Scribe Vīrabhadra
Date of Copying ŚS 1659
Place of Copying naipāle paṭṭane according to the colophon
Place of Deposit NAK
Accession No. 1/1013
Manuscript Features
The MS contains theTīrthayātrā(upa)parva and Gadā(upa)parva. The text starts from the 29th adhyāya and runs up to the end of 64th adhyāya of the Śalyaparva (Poona edition). These adhyāyas are here numbered from 1 to 36. The Tīrthayātrā(upa)parva runs up to the end of the 25th adhyāya (on exp. 92t), and the Gadā(upa)parva starts from the 26th adhyāya (on exp. 92t) and runs up to the end of the 36th adhyāya (on exp. 90b).
The missing part of the MS (fols. 23r–30v) covers five adhyāyas after the sixth letter of v. 20 (36th adhyāya of the Śalyaparva = the 8th adhyāya of the MS) till the fourteenth letter of v. 8 (40th adhyāya of the Śalyaparva = the 12th adhyāya of the MS).
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ || ||
dhṛtarāṣṭra uvāca || ||
hateṣu sarvvasainyeṣu pāṇḍuputrairaṇājire(!) ||
mama sainyāvaśiṣṭās te kim akurvata saṃjaya || 1 ||
kṛpavarmā kṛpaś caiva droṇaputraḥ pratāpavān ||
duryyodhanaś ca maṃdātmā rājā kim akarot tadā || 2 || ||
saṃjaya uvāca ||
saṃprādravatsu dāreṣu kṣatriyānāṃ (!) mahātmanāṃ ||
vidrute samare śūnye bhayodvignās trayo rathāḥ || 3 ||
niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanāṃ (!) ||
vidrutaṃ śibiraṃ dṛṣṭvā sāyānhe rājagṛddhinaḥ || 4 ||
sthānaṃ nārocayat tatra tatas te gradam abhyayuḥ ||
yudhiṣṭhiro pi dharmātmā bhrātṛbhiḥ sahito raṇe || 5 ||
hṛṣṭaḥ paryacarad<ref name="ftn1">paryapatad in the margin</ref> rājan duryyodhanavadhecha(!)yā ||
mārgamāṇās tu saṃkruddhās tatra putraṃ jayaiṣiṇaḥ || 6 ||
yatnato ʼnveṣamāṇas tu naivāpaśyaj janādhipaṃ ||
sa hi tīvreṇa vegena gadāpāṇir apākramat || 7 || (fol. 1v1–8)
End
sarvopāyair hi neṣyāmi pretarājaniveśanam ||
anujñāṃ tu mahārāja bhavān me dātum arhati ||
iti śrutvā tu vacanaṃ droṇaputrasya kauravaḥ ||
manasaḥ prītijananaṃ kṛpaṃ vacanam abravīt ||
ācāryya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya ||
sa tadvacanam ājñāya rājño brāhmaṇasattamaḥ ||
jalam sampūrṇam ādāya rājñāṃtikam upāgamat ||
tam abravīn mahārāja putras tava piśām pate ||
mamājñayā dvijaśreṣṭha droṇaputro ʼbhiṣicyatāṃ ||
sai(!)na(!)patyena bhadran te mama ced icha(!)si priyaṃ ||
rājño niyogād yoddhavyaṃ brāhmaṇena viśeṣataḥ ||
varttatā kṣatradharmeṇa hy evaṃ dharmavido viduḥ ||
rājñas tu vacanaṃ śrutvā kṛpaḥ sā(!)radvatas tataḥ ||
drauṇiṃ rājño niyogena senāpatye ʼbhyaṣecayat ||
so ʼbhiṣikto mahārāja pariṣvajya nṛpottamaṃ ||
prayayau siṃhanādena diśaḥ sarvā vinādayan ||
duryyodhano pi rājendra śoṇitaughapariplutaḥ ||
tāṃ niśāṃ pratipede tha sarvabhūtabhayāvahāṃ ||
apakramya tu te tūrṇaṃ tasmād āyodhanān nṛpa ||
śokasaṃvignamanasaś ciṃtādhyānaparābhavan || || (fol. 94v3–94r2)
«Sub-colophons:»
iti śrīmahābhārate gadāparvaṃ || 1 || || (fol. 5r1)
iti śrīmahābhārate gadāparvaṇi rāmatīrthayātrāyāṃ || 6 || || (fol. 18v5–6)
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ gadāparvvaṇi baladevatīrthayātrāyāṃ dvādaśo ʼdhyāyaḥ || || 12 || (fol. 32v5–6)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ gadāparvaṇi ṣaṭtriṃśo ’dhyāyaḥ || 36 || || gadāparvasamāptaṃ || ||
śalyābhiṣekādiduryodhanorubhaṃgāṃtaṃ navamaṃ śalyaparva iti saṃpradāya || ataḥ param kṛpāde(!) duryodhanadarśanādidrauṇimaṇidānāṃtaṃ dhaśamaṃ sauptikaṃ parva(!) ||
śālivāhanaśāke ʼsmin naṃdavāṇakalāṃkite ||
caitramāsi site pakṣe daśamyāṃ ravivāsare ||
vīrabhadreṇa viduṣā naipāle paṭṭane śubhe ||
likhitam upakārārtham ātmārthapaṭhanaṃ ca hi || ||
śrīlakṣmīnārāyaṇārppaṇam astu || ||
śrīgovindārppaṇam astu || ||
śrīnaranārāyaṇārppaṇam astu || ||
śrīrāmāya namaḥ ||
śubham astu || || (fol. 98r2–8)
Microfilm Details
Reel No. B 245/14
Date of Filming 26-03-1972
Exposures 92
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 2v–3r and 5v–6r
Catalogued by RK
Date 29-06-2007
Bibliography
<references/>